Declension table of ?sāhakāyana

Deva

NeuterSingularDualPlural
Nominativesāhakāyanam sāhakāyane sāhakāyanāni
Vocativesāhakāyana sāhakāyane sāhakāyanāni
Accusativesāhakāyanam sāhakāyane sāhakāyanāni
Instrumentalsāhakāyanena sāhakāyanābhyām sāhakāyanaiḥ
Dativesāhakāyanāya sāhakāyanābhyām sāhakāyanebhyaḥ
Ablativesāhakāyanāt sāhakāyanābhyām sāhakāyanebhyaḥ
Genitivesāhakāyanasya sāhakāyanayoḥ sāhakāyanānām
Locativesāhakāyane sāhakāyanayoḥ sāhakāyaneṣu

Compound sāhakāyana -

Adverb -sāhakāyanam -sāhakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria