Declension table of ?sāhadeva

Deva

MasculineSingularDualPlural
Nominativesāhadevaḥ sāhadevau sāhadevāḥ
Vocativesāhadeva sāhadevau sāhadevāḥ
Accusativesāhadevam sāhadevau sāhadevān
Instrumentalsāhadevena sāhadevābhyām sāhadevaiḥ sāhadevebhiḥ
Dativesāhadevāya sāhadevābhyām sāhadevebhyaḥ
Ablativesāhadevāt sāhadevābhyām sāhadevebhyaḥ
Genitivesāhadevasya sāhadevayoḥ sāhadevānām
Locativesāhadeve sāhadevayoḥ sāhadeveṣu

Compound sāhadeva -

Adverb -sāhadevam -sāhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria