Declension table of sādi

Deva

MasculineSingularDualPlural
Nominativesādiḥ sādī sādayaḥ
Vocativesāde sādī sādayaḥ
Accusativesādim sādī sādīn
Instrumentalsādinā sādibhyām sādibhiḥ
Dativesādaye sādibhyām sādibhyaḥ
Ablativesādeḥ sādibhyām sādibhyaḥ
Genitivesādeḥ sādyoḥ sādīnām
Locativesādau sādyoḥ sādiṣu

Compound sādi -

Adverb -sādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria