Declension table of ?sāṣīrājan

Deva

MasculineSingularDualPlural
Nominativesāṣīrājā sāṣīrājānau sāṣīrājānaḥ
Vocativesāṣīrājan sāṣīrājānau sāṣīrājānaḥ
Accusativesāṣīrājānam sāṣīrājānau sāṣīrājñaḥ
Instrumentalsāṣīrājñā sāṣīrājabhyām sāṣīrājabhiḥ
Dativesāṣīrājñe sāṣīrājabhyām sāṣīrājabhyaḥ
Ablativesāṣīrājñaḥ sāṣīrājabhyām sāṣīrājabhyaḥ
Genitivesāṣīrājñaḥ sāṣīrājñoḥ sāṣīrājñām
Locativesāṣīrājñi sāṣīrājani sāṣīrājñoḥ sāṣīrājasu

Compound sāṣīrāja -

Adverb -sāṣīrājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria