Declension table of ?sāṣṭhī

Deva

FeminineSingularDualPlural
Nominativesāṣṭhī sāṣṭhyau sāṣṭhyaḥ
Vocativesāṣṭhi sāṣṭhyau sāṣṭhyaḥ
Accusativesāṣṭhīm sāṣṭhyau sāṣṭhīḥ
Instrumentalsāṣṭhyā sāṣṭhībhyām sāṣṭhībhiḥ
Dativesāṣṭhyai sāṣṭhībhyām sāṣṭhībhyaḥ
Ablativesāṣṭhyāḥ sāṣṭhībhyām sāṣṭhībhyaḥ
Genitivesāṣṭhyāḥ sāṣṭhyoḥ sāṣṭhīnām
Locativesāṣṭhyām sāṣṭhyoḥ sāṣṭhīṣu

Compound sāṣṭhi - sāṣṭhī -

Adverb -sāṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria