Declension table of ?sāṣṭāṅgā

Deva

FeminineSingularDualPlural
Nominativesāṣṭāṅgā sāṣṭāṅge sāṣṭāṅgāḥ
Vocativesāṣṭāṅge sāṣṭāṅge sāṣṭāṅgāḥ
Accusativesāṣṭāṅgām sāṣṭāṅge sāṣṭāṅgāḥ
Instrumentalsāṣṭāṅgayā sāṣṭāṅgābhyām sāṣṭāṅgābhiḥ
Dativesāṣṭāṅgāyai sāṣṭāṅgābhyām sāṣṭāṅgābhyaḥ
Ablativesāṣṭāṅgāyāḥ sāṣṭāṅgābhyām sāṣṭāṅgābhyaḥ
Genitivesāṣṭāṅgāyāḥ sāṣṭāṅgayoḥ sāṣṭāṅgānām
Locativesāṣṭāṅgāyām sāṣṭāṅgayoḥ sāṣṭāṅgāsu

Adverb -sāṣṭāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria