Declension table of ?saṭīka

Deva

MasculineSingularDualPlural
Nominativesaṭīkaḥ saṭīkau saṭīkāḥ
Vocativesaṭīka saṭīkau saṭīkāḥ
Accusativesaṭīkam saṭīkau saṭīkān
Instrumentalsaṭīkena saṭīkābhyām saṭīkaiḥ saṭīkebhiḥ
Dativesaṭīkāya saṭīkābhyām saṭīkebhyaḥ
Ablativesaṭīkāt saṭīkābhyām saṭīkebhyaḥ
Genitivesaṭīkasya saṭīkayoḥ saṭīkānām
Locativesaṭīke saṭīkayoḥ saṭīkeṣu

Compound saṭīka -

Adverb -saṭīkam -saṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria