Declension table of ?saṭāpāṭala

Deva

MasculineSingularDualPlural
Nominativesaṭāpāṭalaḥ saṭāpāṭalau saṭāpāṭalāḥ
Vocativesaṭāpāṭala saṭāpāṭalau saṭāpāṭalāḥ
Accusativesaṭāpāṭalam saṭāpāṭalau saṭāpāṭalān
Instrumentalsaṭāpāṭalena saṭāpāṭalābhyām saṭāpāṭalaiḥ saṭāpāṭalebhiḥ
Dativesaṭāpāṭalāya saṭāpāṭalābhyām saṭāpāṭalebhyaḥ
Ablativesaṭāpāṭalāt saṭāpāṭalābhyām saṭāpāṭalebhyaḥ
Genitivesaṭāpāṭalasya saṭāpāṭalayoḥ saṭāpāṭalānām
Locativesaṭāpāṭale saṭāpāṭalayoḥ saṭāpāṭaleṣu

Compound saṭāpāṭala -

Adverb -saṭāpāṭalam -saṭāpāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria