Declension table of ?saṭāṅkā

Deva

FeminineSingularDualPlural
Nominativesaṭāṅkā saṭāṅke saṭāṅkāḥ
Vocativesaṭāṅke saṭāṅke saṭāṅkāḥ
Accusativesaṭāṅkām saṭāṅke saṭāṅkāḥ
Instrumentalsaṭāṅkayā saṭāṅkābhyām saṭāṅkābhiḥ
Dativesaṭāṅkāyai saṭāṅkābhyām saṭāṅkābhyaḥ
Ablativesaṭāṅkāyāḥ saṭāṅkābhyām saṭāṅkābhyaḥ
Genitivesaṭāṅkāyāḥ saṭāṅkayoḥ saṭāṅkānām
Locativesaṭāṅkāyām saṭāṅkayoḥ saṭāṅkāsu

Adverb -saṭāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria