Declension table of ?saṃśyāna

Deva

NeuterSingularDualPlural
Nominativesaṃśyānam saṃśyāne saṃśyānāni
Vocativesaṃśyāna saṃśyāne saṃśyānāni
Accusativesaṃśyānam saṃśyāne saṃśyānāni
Instrumentalsaṃśyānena saṃśyānābhyām saṃśyānaiḥ
Dativesaṃśyānāya saṃśyānābhyām saṃśyānebhyaḥ
Ablativesaṃśyānāt saṃśyānābhyām saṃśyānebhyaḥ
Genitivesaṃśyānasya saṃśyānayoḥ saṃśyānānām
Locativesaṃśyāne saṃśyānayoḥ saṃśyāneṣu

Compound saṃśyāna -

Adverb -saṃśyānam -saṃśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria