Declension table of ?saṃśuṣkā

Deva

FeminineSingularDualPlural
Nominativesaṃśuṣkā saṃśuṣke saṃśuṣkāḥ
Vocativesaṃśuṣke saṃśuṣke saṃśuṣkāḥ
Accusativesaṃśuṣkām saṃśuṣke saṃśuṣkāḥ
Instrumentalsaṃśuṣkayā saṃśuṣkābhyām saṃśuṣkābhiḥ
Dativesaṃśuṣkāyai saṃśuṣkābhyām saṃśuṣkābhyaḥ
Ablativesaṃśuṣkāyāḥ saṃśuṣkābhyām saṃśuṣkābhyaḥ
Genitivesaṃśuṣkāyāḥ saṃśuṣkayoḥ saṃśuṣkāṇām
Locativesaṃśuṣkāyām saṃśuṣkayoḥ saṃśuṣkāsu

Adverb -saṃśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria