Declension table of ?saṃśrāvaka

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvakaḥ saṃśrāvakau saṃśrāvakāḥ
Vocativesaṃśrāvaka saṃśrāvakau saṃśrāvakāḥ
Accusativesaṃśrāvakam saṃśrāvakau saṃśrāvakān
Instrumentalsaṃśrāvakeṇa saṃśrāvakābhyām saṃśrāvakaiḥ saṃśrāvakebhiḥ
Dativesaṃśrāvakāya saṃśrāvakābhyām saṃśrāvakebhyaḥ
Ablativesaṃśrāvakāt saṃśrāvakābhyām saṃśrāvakebhyaḥ
Genitivesaṃśrāvakasya saṃśrāvakayoḥ saṃśrāvakāṇām
Locativesaṃśrāvake saṃśrāvakayoḥ saṃśrāvakeṣu

Compound saṃśrāvaka -

Adverb -saṃśrāvakam -saṃśrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria