Declension table of ?saṃśleṣita

Deva

NeuterSingularDualPlural
Nominativesaṃśleṣitam saṃśleṣite saṃśleṣitāni
Vocativesaṃśleṣita saṃśleṣite saṃśleṣitāni
Accusativesaṃśleṣitam saṃśleṣite saṃśleṣitāni
Instrumentalsaṃśleṣitena saṃśleṣitābhyām saṃśleṣitaiḥ
Dativesaṃśleṣitāya saṃśleṣitābhyām saṃśleṣitebhyaḥ
Ablativesaṃśleṣitāt saṃśleṣitābhyām saṃśleṣitebhyaḥ
Genitivesaṃśleṣitasya saṃśleṣitayoḥ saṃśleṣitānām
Locativesaṃśleṣite saṃśleṣitayoḥ saṃśleṣiteṣu

Compound saṃśleṣita -

Adverb -saṃśleṣitam -saṃśleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria