Declension table of ?saṃśleṣaṇī

Deva

FeminineSingularDualPlural
Nominativesaṃśleṣaṇī saṃśleṣaṇyau saṃśleṣaṇyaḥ
Vocativesaṃśleṣaṇi saṃśleṣaṇyau saṃśleṣaṇyaḥ
Accusativesaṃśleṣaṇīm saṃśleṣaṇyau saṃśleṣaṇīḥ
Instrumentalsaṃśleṣaṇyā saṃśleṣaṇībhyām saṃśleṣaṇībhiḥ
Dativesaṃśleṣaṇyai saṃśleṣaṇībhyām saṃśleṣaṇībhyaḥ
Ablativesaṃśleṣaṇyāḥ saṃśleṣaṇībhyām saṃśleṣaṇībhyaḥ
Genitivesaṃśleṣaṇyāḥ saṃśleṣaṇyoḥ saṃśleṣaṇīnām
Locativesaṃśleṣaṇyām saṃśleṣaṇyoḥ saṃśleṣaṇīṣu

Compound saṃśleṣaṇi - saṃśleṣaṇī -

Adverb -saṃśleṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria