Declension table of ?saṃśitavratā

Deva

FeminineSingularDualPlural
Nominativesaṃśitavratā saṃśitavrate saṃśitavratāḥ
Vocativesaṃśitavrate saṃśitavrate saṃśitavratāḥ
Accusativesaṃśitavratām saṃśitavrate saṃśitavratāḥ
Instrumentalsaṃśitavratayā saṃśitavratābhyām saṃśitavratābhiḥ
Dativesaṃśitavratāyai saṃśitavratābhyām saṃśitavratābhyaḥ
Ablativesaṃśitavratāyāḥ saṃśitavratābhyām saṃśitavratābhyaḥ
Genitivesaṃśitavratāyāḥ saṃśitavratayoḥ saṃśitavratānām
Locativesaṃśitavratāyām saṃśitavratayoḥ saṃśitavratāsu

Adverb -saṃśitavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria