Declension table of ?saṃśayopeta

Deva

NeuterSingularDualPlural
Nominativesaṃśayopetam saṃśayopete saṃśayopetāni
Vocativesaṃśayopeta saṃśayopete saṃśayopetāni
Accusativesaṃśayopetam saṃśayopete saṃśayopetāni
Instrumentalsaṃśayopetena saṃśayopetābhyām saṃśayopetaiḥ
Dativesaṃśayopetāya saṃśayopetābhyām saṃśayopetebhyaḥ
Ablativesaṃśayopetāt saṃśayopetābhyām saṃśayopetebhyaḥ
Genitivesaṃśayopetasya saṃśayopetayoḥ saṃśayopetānām
Locativesaṃśayopete saṃśayopetayoḥ saṃśayopeteṣu

Compound saṃśayopeta -

Adverb -saṃśayopetam -saṃśayopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria