Declension table of ?saṃśayitavya

Deva

NeuterSingularDualPlural
Nominativesaṃśayitavyam saṃśayitavye saṃśayitavyāni
Vocativesaṃśayitavya saṃśayitavye saṃśayitavyāni
Accusativesaṃśayitavyam saṃśayitavye saṃśayitavyāni
Instrumentalsaṃśayitavyena saṃśayitavyābhyām saṃśayitavyaiḥ
Dativesaṃśayitavyāya saṃśayitavyābhyām saṃśayitavyebhyaḥ
Ablativesaṃśayitavyāt saṃśayitavyābhyām saṃśayitavyebhyaḥ
Genitivesaṃśayitavyasya saṃśayitavyayoḥ saṃśayitavyānām
Locativesaṃśayitavye saṃśayitavyayoḥ saṃśayitavyeṣu

Compound saṃśayitavya -

Adverb -saṃśayitavyam -saṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria