Declension table of ?saṃśayavādārtha

Deva

MasculineSingularDualPlural
Nominativesaṃśayavādārthaḥ saṃśayavādārthau saṃśayavādārthāḥ
Vocativesaṃśayavādārtha saṃśayavādārthau saṃśayavādārthāḥ
Accusativesaṃśayavādārtham saṃśayavādārthau saṃśayavādārthān
Instrumentalsaṃśayavādārthena saṃśayavādārthābhyām saṃśayavādārthaiḥ saṃśayavādārthebhiḥ
Dativesaṃśayavādārthāya saṃśayavādārthābhyām saṃśayavādārthebhyaḥ
Ablativesaṃśayavādārthāt saṃśayavādārthābhyām saṃśayavādārthebhyaḥ
Genitivesaṃśayavādārthasya saṃśayavādārthayoḥ saṃśayavādārthānām
Locativesaṃśayavādārthe saṃśayavādārthayoḥ saṃśayavādārtheṣu

Compound saṃśayavādārtha -

Adverb -saṃśayavādārtham -saṃśayavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria