Declension table of ?saṃśayavāda

Deva

MasculineSingularDualPlural
Nominativesaṃśayavādaḥ saṃśayavādau saṃśayavādāḥ
Vocativesaṃśayavāda saṃśayavādau saṃśayavādāḥ
Accusativesaṃśayavādam saṃśayavādau saṃśayavādān
Instrumentalsaṃśayavādena saṃśayavādābhyām saṃśayavādaiḥ saṃśayavādebhiḥ
Dativesaṃśayavādāya saṃśayavādābhyām saṃśayavādebhyaḥ
Ablativesaṃśayavādāt saṃśayavādābhyām saṃśayavādebhyaḥ
Genitivesaṃśayavādasya saṃśayavādayoḥ saṃśayavādānām
Locativesaṃśayavāde saṃśayavādayoḥ saṃśayavādeṣu

Compound saṃśayavāda -

Adverb -saṃśayavādam -saṃśayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria