Declension table of ?saṃśayatattvanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśayatattvanirūpaṇam saṃśayatattvanirūpaṇe saṃśayatattvanirūpaṇāni
Vocativesaṃśayatattvanirūpaṇa saṃśayatattvanirūpaṇe saṃśayatattvanirūpaṇāni
Accusativesaṃśayatattvanirūpaṇam saṃśayatattvanirūpaṇe saṃśayatattvanirūpaṇāni
Instrumentalsaṃśayatattvanirūpaṇena saṃśayatattvanirūpaṇābhyām saṃśayatattvanirūpaṇaiḥ
Dativesaṃśayatattvanirūpaṇāya saṃśayatattvanirūpaṇābhyām saṃśayatattvanirūpaṇebhyaḥ
Ablativesaṃśayatattvanirūpaṇāt saṃśayatattvanirūpaṇābhyām saṃśayatattvanirūpaṇebhyaḥ
Genitivesaṃśayatattvanirūpaṇasya saṃśayatattvanirūpaṇayoḥ saṃśayatattvanirūpaṇānām
Locativesaṃśayatattvanirūpaṇe saṃśayatattvanirūpaṇayoḥ saṃśayatattvanirūpaṇeṣu

Compound saṃśayatattvanirūpaṇa -

Adverb -saṃśayatattvanirūpaṇam -saṃśayatattvanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria