Declension table of ?saṃśayasthā

Deva

FeminineSingularDualPlural
Nominativesaṃśayasthā saṃśayasthe saṃśayasthāḥ
Vocativesaṃśayasthe saṃśayasthe saṃśayasthāḥ
Accusativesaṃśayasthām saṃśayasthe saṃśayasthāḥ
Instrumentalsaṃśayasthayā saṃśayasthābhyām saṃśayasthābhiḥ
Dativesaṃśayasthāyai saṃśayasthābhyām saṃśayasthābhyaḥ
Ablativesaṃśayasthāyāḥ saṃśayasthābhyām saṃśayasthābhyaḥ
Genitivesaṃśayasthāyāḥ saṃśayasthayoḥ saṃśayasthānām
Locativesaṃśayasthāyām saṃśayasthayoḥ saṃśayasthāsu

Adverb -saṃśayastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria