Declension table of ?saṃśayastha

Deva

MasculineSingularDualPlural
Nominativesaṃśayasthaḥ saṃśayasthau saṃśayasthāḥ
Vocativesaṃśayastha saṃśayasthau saṃśayasthāḥ
Accusativesaṃśayastham saṃśayasthau saṃśayasthān
Instrumentalsaṃśayasthena saṃśayasthābhyām saṃśayasthaiḥ saṃśayasthebhiḥ
Dativesaṃśayasthāya saṃśayasthābhyām saṃśayasthebhyaḥ
Ablativesaṃśayasthāt saṃśayasthābhyām saṃśayasthebhyaḥ
Genitivesaṃśayasthasya saṃśayasthayoḥ saṃśayasthānām
Locativesaṃśayasthe saṃśayasthayoḥ saṃśayastheṣu

Compound saṃśayastha -

Adverb -saṃśayastham -saṃśayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria