Declension table of ?saṃśayasamaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśayasamaprakaraṇam saṃśayasamaprakaraṇe saṃśayasamaprakaraṇāni
Vocativesaṃśayasamaprakaraṇa saṃśayasamaprakaraṇe saṃśayasamaprakaraṇāni
Accusativesaṃśayasamaprakaraṇam saṃśayasamaprakaraṇe saṃśayasamaprakaraṇāni
Instrumentalsaṃśayasamaprakaraṇena saṃśayasamaprakaraṇābhyām saṃśayasamaprakaraṇaiḥ
Dativesaṃśayasamaprakaraṇāya saṃśayasamaprakaraṇābhyām saṃśayasamaprakaraṇebhyaḥ
Ablativesaṃśayasamaprakaraṇāt saṃśayasamaprakaraṇābhyām saṃśayasamaprakaraṇebhyaḥ
Genitivesaṃśayasamaprakaraṇasya saṃśayasamaprakaraṇayoḥ saṃśayasamaprakaraṇānām
Locativesaṃśayasamaprakaraṇe saṃśayasamaprakaraṇayoḥ saṃśayasamaprakaraṇeṣu

Compound saṃśayasamaprakaraṇa -

Adverb -saṃśayasamaprakaraṇam -saṃśayasamaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria