Declension table of ?saṃśayakara

Deva

MasculineSingularDualPlural
Nominativesaṃśayakaraḥ saṃśayakarau saṃśayakarāḥ
Vocativesaṃśayakara saṃśayakarau saṃśayakarāḥ
Accusativesaṃśayakaram saṃśayakarau saṃśayakarān
Instrumentalsaṃśayakareṇa saṃśayakarābhyām saṃśayakaraiḥ saṃśayakarebhiḥ
Dativesaṃśayakarāya saṃśayakarābhyām saṃśayakarebhyaḥ
Ablativesaṃśayakarāt saṃśayakarābhyām saṃśayakarebhyaḥ
Genitivesaṃśayakarasya saṃśayakarayoḥ saṃśayakarāṇām
Locativesaṃśayakare saṃśayakarayoḥ saṃśayakareṣu

Compound saṃśayakara -

Adverb -saṃśayakaram -saṃśayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria