Declension table of ?saṃśayakāraṇārthāpattipūrvapakṣarahasya

Deva

NeuterSingularDualPlural
Nominativesaṃśayakāraṇārthāpattipūrvapakṣarahasyam saṃśayakāraṇārthāpattipūrvapakṣarahasye saṃśayakāraṇārthāpattipūrvapakṣarahasyāni
Vocativesaṃśayakāraṇārthāpattipūrvapakṣarahasya saṃśayakāraṇārthāpattipūrvapakṣarahasye saṃśayakāraṇārthāpattipūrvapakṣarahasyāni
Accusativesaṃśayakāraṇārthāpattipūrvapakṣarahasyam saṃśayakāraṇārthāpattipūrvapakṣarahasye saṃśayakāraṇārthāpattipūrvapakṣarahasyāni
Instrumentalsaṃśayakāraṇārthāpattipūrvapakṣarahasyena saṃśayakāraṇārthāpattipūrvapakṣarahasyābhyām saṃśayakāraṇārthāpattipūrvapakṣarahasyaiḥ
Dativesaṃśayakāraṇārthāpattipūrvapakṣarahasyāya saṃśayakāraṇārthāpattipūrvapakṣarahasyābhyām saṃśayakāraṇārthāpattipūrvapakṣarahasyebhyaḥ
Ablativesaṃśayakāraṇārthāpattipūrvapakṣarahasyāt saṃśayakāraṇārthāpattipūrvapakṣarahasyābhyām saṃśayakāraṇārthāpattipūrvapakṣarahasyebhyaḥ
Genitivesaṃśayakāraṇārthāpattipūrvapakṣarahasyasya saṃśayakāraṇārthāpattipūrvapakṣarahasyayoḥ saṃśayakāraṇārthāpattipūrvapakṣarahasyānām
Locativesaṃśayakāraṇārthāpattipūrvapakṣarahasye saṃśayakāraṇārthāpattipūrvapakṣarahasyayoḥ saṃśayakāraṇārthāpattipūrvapakṣarahasyeṣu

Compound saṃśayakāraṇārthāpattipūrvapakṣarahasya -

Adverb -saṃśayakāraṇārthāpattipūrvapakṣarahasyam -saṃśayakāraṇārthāpattipūrvapakṣarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria