Declension table of ?saṃśayacchedya

Deva

NeuterSingularDualPlural
Nominativesaṃśayacchedyam saṃśayacchedye saṃśayacchedyāni
Vocativesaṃśayacchedya saṃśayacchedye saṃśayacchedyāni
Accusativesaṃśayacchedyam saṃśayacchedye saṃśayacchedyāni
Instrumentalsaṃśayacchedyena saṃśayacchedyābhyām saṃśayacchedyaiḥ
Dativesaṃśayacchedyāya saṃśayacchedyābhyām saṃśayacchedyebhyaḥ
Ablativesaṃśayacchedyāt saṃśayacchedyābhyām saṃśayacchedyebhyaḥ
Genitivesaṃśayacchedyasya saṃśayacchedyayoḥ saṃśayacchedyānām
Locativesaṃśayacchedye saṃśayacchedyayoḥ saṃśayacchedyeṣu

Compound saṃśayacchedya -

Adverb -saṃśayacchedyam -saṃśayacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria