Declension table of ?saṃśayacchedinī

Deva

FeminineSingularDualPlural
Nominativesaṃśayacchedinī saṃśayacchedinyau saṃśayacchedinyaḥ
Vocativesaṃśayacchedini saṃśayacchedinyau saṃśayacchedinyaḥ
Accusativesaṃśayacchedinīm saṃśayacchedinyau saṃśayacchedinīḥ
Instrumentalsaṃśayacchedinyā saṃśayacchedinībhyām saṃśayacchedinībhiḥ
Dativesaṃśayacchedinyai saṃśayacchedinībhyām saṃśayacchedinībhyaḥ
Ablativesaṃśayacchedinyāḥ saṃśayacchedinībhyām saṃśayacchedinībhyaḥ
Genitivesaṃśayacchedinyāḥ saṃśayacchedinyoḥ saṃśayacchedinīnām
Locativesaṃśayacchedinyām saṃśayacchedinyoḥ saṃśayacchedinīṣu

Compound saṃśayacchedini - saṃśayacchedinī -

Adverb -saṃśayacchedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria