Declension table of ?saṃśayāpanna

Deva

MasculineSingularDualPlural
Nominativesaṃśayāpannaḥ saṃśayāpannau saṃśayāpannāḥ
Vocativesaṃśayāpanna saṃśayāpannau saṃśayāpannāḥ
Accusativesaṃśayāpannam saṃśayāpannau saṃśayāpannān
Instrumentalsaṃśayāpannena saṃśayāpannābhyām saṃśayāpannaiḥ saṃśayāpannebhiḥ
Dativesaṃśayāpannāya saṃśayāpannābhyām saṃśayāpannebhyaḥ
Ablativesaṃśayāpannāt saṃśayāpannābhyām saṃśayāpannebhyaḥ
Genitivesaṃśayāpannasya saṃśayāpannayoḥ saṃśayāpannānām
Locativesaṃśayāpanne saṃśayāpannayoḥ saṃśayāpanneṣu

Compound saṃśayāpanna -

Adverb -saṃśayāpannam -saṃśayāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria