Declension table of ?saṃśaptā

Deva

FeminineSingularDualPlural
Nominativesaṃśaptā saṃśapte saṃśaptāḥ
Vocativesaṃśapte saṃśapte saṃśaptāḥ
Accusativesaṃśaptām saṃśapte saṃśaptāḥ
Instrumentalsaṃśaptayā saṃśaptābhyām saṃśaptābhiḥ
Dativesaṃśaptāyai saṃśaptābhyām saṃśaptābhyaḥ
Ablativesaṃśaptāyāḥ saṃśaptābhyām saṃśaptābhyaḥ
Genitivesaṃśaptāyāḥ saṃśaptayoḥ saṃśaptānām
Locativesaṃśaptāyām saṃśaptayoḥ saṃśaptāsu

Adverb -saṃśaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria