Declension table of ?saṃśamanī

Deva

FeminineSingularDualPlural
Nominativesaṃśamanī saṃśamanyau saṃśamanyaḥ
Vocativesaṃśamani saṃśamanyau saṃśamanyaḥ
Accusativesaṃśamanīm saṃśamanyau saṃśamanīḥ
Instrumentalsaṃśamanyā saṃśamanībhyām saṃśamanībhiḥ
Dativesaṃśamanyai saṃśamanībhyām saṃśamanībhyaḥ
Ablativesaṃśamanyāḥ saṃśamanībhyām saṃśamanībhyaḥ
Genitivesaṃśamanyāḥ saṃśamanyoḥ saṃśamanīnām
Locativesaṃśamanyām saṃśamanyoḥ saṃśamanīṣu

Compound saṃśamani - saṃśamanī -

Adverb -saṃśamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria