Declension table of ?saṃśamana

Deva

MasculineSingularDualPlural
Nominativesaṃśamanaḥ saṃśamanau saṃśamanāḥ
Vocativesaṃśamana saṃśamanau saṃśamanāḥ
Accusativesaṃśamanam saṃśamanau saṃśamanān
Instrumentalsaṃśamanena saṃśamanābhyām saṃśamanaiḥ saṃśamanebhiḥ
Dativesaṃśamanāya saṃśamanābhyām saṃśamanebhyaḥ
Ablativesaṃśamanāt saṃśamanābhyām saṃśamanebhyaḥ
Genitivesaṃśamanasya saṃśamanayoḥ saṃśamanānām
Locativesaṃśamane saṃśamanayoḥ saṃśamaneṣu

Compound saṃśamana -

Adverb -saṃśamanam -saṃśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria