Declension table of ?saṃśama

Deva

MasculineSingularDualPlural
Nominativesaṃśamaḥ saṃśamau saṃśamāḥ
Vocativesaṃśama saṃśamau saṃśamāḥ
Accusativesaṃśamam saṃśamau saṃśamān
Instrumentalsaṃśamena saṃśamābhyām saṃśamaiḥ saṃśamebhiḥ
Dativesaṃśamāya saṃśamābhyām saṃśamebhyaḥ
Ablativesaṃśamāt saṃśamābhyām saṃśamebhyaḥ
Genitivesaṃśamasya saṃśamayoḥ saṃśamānām
Locativesaṃśame saṃśamayoḥ saṃśameṣu

Compound saṃśama -

Adverb -saṃśamam -saṃśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria