Declension table of ?saṃśabdana

Deva

NeuterSingularDualPlural
Nominativesaṃśabdanam saṃśabdane saṃśabdanāni
Vocativesaṃśabdana saṃśabdane saṃśabdanāni
Accusativesaṃśabdanam saṃśabdane saṃśabdanāni
Instrumentalsaṃśabdanena saṃśabdanābhyām saṃśabdanaiḥ
Dativesaṃśabdanāya saṃśabdanābhyām saṃśabdanebhyaḥ
Ablativesaṃśabdanāt saṃśabdanābhyām saṃśabdanebhyaḥ
Genitivesaṃśabdanasya saṃśabdanayoḥ saṃśabdanānām
Locativesaṃśabdane saṃśabdanayoḥ saṃśabdaneṣu

Compound saṃśabdana -

Adverb -saṃśabdanam -saṃśabdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria