Declension table of ?saṃśāsana

Deva

NeuterSingularDualPlural
Nominativesaṃśāsanam saṃśāsane saṃśāsanāni
Vocativesaṃśāsana saṃśāsane saṃśāsanāni
Accusativesaṃśāsanam saṃśāsane saṃśāsanāni
Instrumentalsaṃśāsanena saṃśāsanābhyām saṃśāsanaiḥ
Dativesaṃśāsanāya saṃśāsanābhyām saṃśāsanebhyaḥ
Ablativesaṃśāsanāt saṃśāsanābhyām saṃśāsanebhyaḥ
Genitivesaṃśāsanasya saṃśāsanayoḥ saṃśāsanānām
Locativesaṃśāsane saṃśāsanayoḥ saṃśāsaneṣu

Compound saṃśāsana -

Adverb -saṃśāsanam -saṃśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria