Declension table of ?saṃyuti

Deva

FeminineSingularDualPlural
Nominativesaṃyutiḥ saṃyutī saṃyutayaḥ
Vocativesaṃyute saṃyutī saṃyutayaḥ
Accusativesaṃyutim saṃyutī saṃyutīḥ
Instrumentalsaṃyutyā saṃyutibhyām saṃyutibhiḥ
Dativesaṃyutyai saṃyutaye saṃyutibhyām saṃyutibhyaḥ
Ablativesaṃyutyāḥ saṃyuteḥ saṃyutibhyām saṃyutibhyaḥ
Genitivesaṃyutyāḥ saṃyuteḥ saṃyutyoḥ saṃyutīnām
Locativesaṃyutyām saṃyutau saṃyutyoḥ saṃyutiṣu

Compound saṃyuti -

Adverb -saṃyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria