Declension table of ?saṃyutā

Deva

FeminineSingularDualPlural
Nominativesaṃyutā saṃyute saṃyutāḥ
Vocativesaṃyute saṃyute saṃyutāḥ
Accusativesaṃyutām saṃyute saṃyutāḥ
Instrumentalsaṃyutayā saṃyutābhyām saṃyutābhiḥ
Dativesaṃyutāyai saṃyutābhyām saṃyutābhyaḥ
Ablativesaṃyutāyāḥ saṃyutābhyām saṃyutābhyaḥ
Genitivesaṃyutāyāḥ saṃyutayoḥ saṃyutānām
Locativesaṃyutāyām saṃyutayoḥ saṃyutāsu

Adverb -saṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria