Declension table of ?saṃyuktābhidharmaśāstra

Deva

NeuterSingularDualPlural
Nominativesaṃyuktābhidharmaśāstram saṃyuktābhidharmaśāstre saṃyuktābhidharmaśāstrāṇi
Vocativesaṃyuktābhidharmaśāstra saṃyuktābhidharmaśāstre saṃyuktābhidharmaśāstrāṇi
Accusativesaṃyuktābhidharmaśāstram saṃyuktābhidharmaśāstre saṃyuktābhidharmaśāstrāṇi
Instrumentalsaṃyuktābhidharmaśāstreṇa saṃyuktābhidharmaśāstrābhyām saṃyuktābhidharmaśāstraiḥ
Dativesaṃyuktābhidharmaśāstrāya saṃyuktābhidharmaśāstrābhyām saṃyuktābhidharmaśāstrebhyaḥ
Ablativesaṃyuktābhidharmaśāstrāt saṃyuktābhidharmaśāstrābhyām saṃyuktābhidharmaśāstrebhyaḥ
Genitivesaṃyuktābhidharmaśāstrasya saṃyuktābhidharmaśāstrayoḥ saṃyuktābhidharmaśāstrāṇām
Locativesaṃyuktābhidharmaśāstre saṃyuktābhidharmaśāstrayoḥ saṃyuktābhidharmaśāstreṣu

Compound saṃyuktābhidharmaśāstra -

Adverb -saṃyuktābhidharmaśāstram -saṃyuktābhidharmaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria