Declension table of ?saṃyogaviruddha

Deva

NeuterSingularDualPlural
Nominativesaṃyogaviruddham saṃyogaviruddhe saṃyogaviruddhāni
Vocativesaṃyogaviruddha saṃyogaviruddhe saṃyogaviruddhāni
Accusativesaṃyogaviruddham saṃyogaviruddhe saṃyogaviruddhāni
Instrumentalsaṃyogaviruddhena saṃyogaviruddhābhyām saṃyogaviruddhaiḥ
Dativesaṃyogaviruddhāya saṃyogaviruddhābhyām saṃyogaviruddhebhyaḥ
Ablativesaṃyogaviruddhāt saṃyogaviruddhābhyām saṃyogaviruddhebhyaḥ
Genitivesaṃyogaviruddhasya saṃyogaviruddhayoḥ saṃyogaviruddhānām
Locativesaṃyogaviruddhe saṃyogaviruddhayoḥ saṃyogaviruddheṣu

Compound saṃyogaviruddha -

Adverb -saṃyogaviruddham -saṃyogaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria