Declension table of ?saṃyodhakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativesaṃyodhakaṇṭakaḥ saṃyodhakaṇṭakau saṃyodhakaṇṭakāḥ
Vocativesaṃyodhakaṇṭaka saṃyodhakaṇṭakau saṃyodhakaṇṭakāḥ
Accusativesaṃyodhakaṇṭakam saṃyodhakaṇṭakau saṃyodhakaṇṭakān
Instrumentalsaṃyodhakaṇṭakena saṃyodhakaṇṭakābhyām saṃyodhakaṇṭakaiḥ saṃyodhakaṇṭakebhiḥ
Dativesaṃyodhakaṇṭakāya saṃyodhakaṇṭakābhyām saṃyodhakaṇṭakebhyaḥ
Ablativesaṃyodhakaṇṭakāt saṃyodhakaṇṭakābhyām saṃyodhakaṇṭakebhyaḥ
Genitivesaṃyodhakaṇṭakasya saṃyodhakaṇṭakayoḥ saṃyodhakaṇṭakānām
Locativesaṃyodhakaṇṭake saṃyodhakaṇṭakayoḥ saṃyodhakaṇṭakeṣu

Compound saṃyodhakaṇṭaka -

Adverb -saṃyodhakaṇṭakam -saṃyodhakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria