Declension table of ?saṃyoddhavya

Deva

NeuterSingularDualPlural
Nominativesaṃyoddhavyam saṃyoddhavye saṃyoddhavyāni
Vocativesaṃyoddhavya saṃyoddhavye saṃyoddhavyāni
Accusativesaṃyoddhavyam saṃyoddhavye saṃyoddhavyāni
Instrumentalsaṃyoddhavyena saṃyoddhavyābhyām saṃyoddhavyaiḥ
Dativesaṃyoddhavyāya saṃyoddhavyābhyām saṃyoddhavyebhyaḥ
Ablativesaṃyoddhavyāt saṃyoddhavyābhyām saṃyoddhavyebhyaḥ
Genitivesaṃyoddhavyasya saṃyoddhavyayoḥ saṃyoddhavyānām
Locativesaṃyoddhavye saṃyoddhavyayoḥ saṃyoddhavyeṣu

Compound saṃyoddhavya -

Adverb -saṃyoddhavyam -saṃyoddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria