Declension table of ?saṃyatavat

Deva

MasculineSingularDualPlural
Nominativesaṃyatavān saṃyatavantau saṃyatavantaḥ
Vocativesaṃyatavan saṃyatavantau saṃyatavantaḥ
Accusativesaṃyatavantam saṃyatavantau saṃyatavataḥ
Instrumentalsaṃyatavatā saṃyatavadbhyām saṃyatavadbhiḥ
Dativesaṃyatavate saṃyatavadbhyām saṃyatavadbhyaḥ
Ablativesaṃyatavataḥ saṃyatavadbhyām saṃyatavadbhyaḥ
Genitivesaṃyatavataḥ saṃyatavatoḥ saṃyatavatām
Locativesaṃyatavati saṃyatavatoḥ saṃyatavatsu

Compound saṃyatavat -

Adverb -saṃyatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria