Declension table of ?saṃyatamukha

Deva

NeuterSingularDualPlural
Nominativesaṃyatamukham saṃyatamukhe saṃyatamukhāni
Vocativesaṃyatamukha saṃyatamukhe saṃyatamukhāni
Accusativesaṃyatamukham saṃyatamukhe saṃyatamukhāni
Instrumentalsaṃyatamukhena saṃyatamukhābhyām saṃyatamukhaiḥ
Dativesaṃyatamukhāya saṃyatamukhābhyām saṃyatamukhebhyaḥ
Ablativesaṃyatamukhāt saṃyatamukhābhyām saṃyatamukhebhyaḥ
Genitivesaṃyatamukhasya saṃyatamukhayoḥ saṃyatamukhānām
Locativesaṃyatamukhe saṃyatamukhayoḥ saṃyatamukheṣu

Compound saṃyatamukha -

Adverb -saṃyatamukham -saṃyatamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria