Declension table of ?saṃyatamukha

Deva

MasculineSingularDualPlural
Nominativesaṃyatamukhaḥ saṃyatamukhau saṃyatamukhāḥ
Vocativesaṃyatamukha saṃyatamukhau saṃyatamukhāḥ
Accusativesaṃyatamukham saṃyatamukhau saṃyatamukhān
Instrumentalsaṃyatamukhena saṃyatamukhābhyām saṃyatamukhaiḥ saṃyatamukhebhiḥ
Dativesaṃyatamukhāya saṃyatamukhābhyām saṃyatamukhebhyaḥ
Ablativesaṃyatamukhāt saṃyatamukhābhyām saṃyatamukhebhyaḥ
Genitivesaṃyatamukhasya saṃyatamukhayoḥ saṃyatamukhānām
Locativesaṃyatamukhe saṃyatamukhayoḥ saṃyatamukheṣu

Compound saṃyatamukha -

Adverb -saṃyatamukham -saṃyatamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria