Declension table of ?saṃyatamaithuna

Deva

NeuterSingularDualPlural
Nominativesaṃyatamaithunam saṃyatamaithune saṃyatamaithunāni
Vocativesaṃyatamaithuna saṃyatamaithune saṃyatamaithunāni
Accusativesaṃyatamaithunam saṃyatamaithune saṃyatamaithunāni
Instrumentalsaṃyatamaithunena saṃyatamaithunābhyām saṃyatamaithunaiḥ
Dativesaṃyatamaithunāya saṃyatamaithunābhyām saṃyatamaithunebhyaḥ
Ablativesaṃyatamaithunāt saṃyatamaithunābhyām saṃyatamaithunebhyaḥ
Genitivesaṃyatamaithunasya saṃyatamaithunayoḥ saṃyatamaithunānām
Locativesaṃyatamaithune saṃyatamaithunayoḥ saṃyatamaithuneṣu

Compound saṃyatamaithuna -

Adverb -saṃyatamaithunam -saṃyatamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria