Declension table of ?saṃyatākṣa

Deva

NeuterSingularDualPlural
Nominativesaṃyatākṣam saṃyatākṣe saṃyatākṣāṇi
Vocativesaṃyatākṣa saṃyatākṣe saṃyatākṣāṇi
Accusativesaṃyatākṣam saṃyatākṣe saṃyatākṣāṇi
Instrumentalsaṃyatākṣeṇa saṃyatākṣābhyām saṃyatākṣaiḥ
Dativesaṃyatākṣāya saṃyatākṣābhyām saṃyatākṣebhyaḥ
Ablativesaṃyatākṣāt saṃyatākṣābhyām saṃyatākṣebhyaḥ
Genitivesaṃyatākṣasya saṃyatākṣayoḥ saṃyatākṣāṇām
Locativesaṃyatākṣe saṃyatākṣayoḥ saṃyatākṣeṣu

Compound saṃyatākṣa -

Adverb -saṃyatākṣam -saṃyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria