Declension table of ?saṃyantavya

Deva

NeuterSingularDualPlural
Nominativesaṃyantavyam saṃyantavye saṃyantavyāni
Vocativesaṃyantavya saṃyantavye saṃyantavyāni
Accusativesaṃyantavyam saṃyantavye saṃyantavyāni
Instrumentalsaṃyantavyena saṃyantavyābhyām saṃyantavyaiḥ
Dativesaṃyantavyāya saṃyantavyābhyām saṃyantavyebhyaḥ
Ablativesaṃyantavyāt saṃyantavyābhyām saṃyantavyebhyaḥ
Genitivesaṃyantavyasya saṃyantavyayoḥ saṃyantavyānām
Locativesaṃyantavye saṃyantavyayoḥ saṃyantavyeṣu

Compound saṃyantavya -

Adverb -saṃyantavyam -saṃyantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria