Declension table of ?saṃyantavya

Deva

MasculineSingularDualPlural
Nominativesaṃyantavyaḥ saṃyantavyau saṃyantavyāḥ
Vocativesaṃyantavya saṃyantavyau saṃyantavyāḥ
Accusativesaṃyantavyam saṃyantavyau saṃyantavyān
Instrumentalsaṃyantavyena saṃyantavyābhyām saṃyantavyaiḥ saṃyantavyebhiḥ
Dativesaṃyantavyāya saṃyantavyābhyām saṃyantavyebhyaḥ
Ablativesaṃyantavyāt saṃyantavyābhyām saṃyantavyebhyaḥ
Genitivesaṃyantavyasya saṃyantavyayoḥ saṃyantavyānām
Locativesaṃyantavye saṃyantavyayoḥ saṃyantavyeṣu

Compound saṃyantavya -

Adverb -saṃyantavyam -saṃyantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria