Declension table of ?saṃyamitā

Deva

FeminineSingularDualPlural
Nominativesaṃyamitā saṃyamite saṃyamitāḥ
Vocativesaṃyamite saṃyamite saṃyamitāḥ
Accusativesaṃyamitām saṃyamite saṃyamitāḥ
Instrumentalsaṃyamitayā saṃyamitābhyām saṃyamitābhiḥ
Dativesaṃyamitāyai saṃyamitābhyām saṃyamitābhyaḥ
Ablativesaṃyamitāyāḥ saṃyamitābhyām saṃyamitābhyaḥ
Genitivesaṃyamitāyāḥ saṃyamitayoḥ saṃyamitānām
Locativesaṃyamitāyām saṃyamitayoḥ saṃyamitāsu

Adverb -saṃyamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria