Declension table of ?saṃyamināmamālikā

Deva

FeminineSingularDualPlural
Nominativesaṃyamināmamālikā saṃyamināmamālike saṃyamināmamālikāḥ
Vocativesaṃyamināmamālike saṃyamināmamālike saṃyamināmamālikāḥ
Accusativesaṃyamināmamālikām saṃyamināmamālike saṃyamināmamālikāḥ
Instrumentalsaṃyamināmamālikayā saṃyamināmamālikābhyām saṃyamināmamālikābhiḥ
Dativesaṃyamināmamālikāyai saṃyamināmamālikābhyām saṃyamināmamālikābhyaḥ
Ablativesaṃyamināmamālikāyāḥ saṃyamināmamālikābhyām saṃyamināmamālikābhyaḥ
Genitivesaṃyamināmamālikāyāḥ saṃyamināmamālikayoḥ saṃyamināmamālikānām
Locativesaṃyamināmamālikāyām saṃyamināmamālikayoḥ saṃyamināmamālikāsu

Adverb -saṃyamināmamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria