Declension table of ?saṃyamadhana

Deva

NeuterSingularDualPlural
Nominativesaṃyamadhanam saṃyamadhane saṃyamadhanāni
Vocativesaṃyamadhana saṃyamadhane saṃyamadhanāni
Accusativesaṃyamadhanam saṃyamadhane saṃyamadhanāni
Instrumentalsaṃyamadhanena saṃyamadhanābhyām saṃyamadhanaiḥ
Dativesaṃyamadhanāya saṃyamadhanābhyām saṃyamadhanebhyaḥ
Ablativesaṃyamadhanāt saṃyamadhanābhyām saṃyamadhanebhyaḥ
Genitivesaṃyamadhanasya saṃyamadhanayoḥ saṃyamadhanānām
Locativesaṃyamadhane saṃyamadhanayoḥ saṃyamadhaneṣu

Compound saṃyamadhana -

Adverb -saṃyamadhanam -saṃyamadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria